Original

या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् ।वन वासे महाप्राज्ञं सानुक्रोशमतन्द्रितम् ॥ ६ ॥

Segmented

या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् वन-वासे महा-प्राज्ञम् स अनुक्रोशम् अतन्द्रितम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रवासयति प्रवासय् pos=v,p=3,n=s,l=lat
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s
वन वन pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
pos=i
अनुक्रोशम् अनुक्रोश pos=n,g=m,c=2,n=s
अतन्द्रितम् अतन्द्रित pos=a,g=m,c=2,n=s