Original

शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम् ।राजानं धिग्दशरथं कामस्य वशमागतम् ॥ ४ ॥

Segmented

शृण्वन् वाचो मनुष्याणाम् ग्राम-संवास-वासिनाम् राजानम् धिग् दशरथम् कामस्य वशम् आगतम्

Analysis

Word Lemma Parse
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
वाचो वाच् pos=n,g=f,c=2,n=p
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
ग्राम ग्राम pos=n,comp=y
संवास संवास pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
धिग् धिक् pos=i
दशरथम् दशरथ pos=n,g=m,c=2,n=s
कामस्य काम pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part