Original

ग्रामान्विकृष्टसीमांस्तान्पुष्पितानि वनानि च ।पश्यन्नतिययौ शीघ्रं शरैरिव हयोत्तमैः ॥ ३ ॥

Segmented

ग्रामान् विकृः-सीमा तान् पुष्पितानि वनानि च पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय-उत्तमैः

Analysis

Word Lemma Parse
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
विकृः विकृष् pos=va,comp=y,f=part
सीमा सीमा pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
पुष्पितानि पुष्पित pos=a,g=n,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
pos=i
पश्यन्न् पश् pos=va,g=m,c=1,n=s,f=part
अतिययौ अतिया pos=v,p=3,n=s,l=lit
शीघ्रम् शीघ्रम् pos=i
शरैः शर pos=n,g=m,c=3,n=p
इव इव pos=i
हय हय pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p