Original

तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा ।उपास्य स शिवां संध्यां विषयान्तं व्यगाहत ॥ २ ॥

Segmented

तथा एव गच्छतस् तस्य व्यपायाद् रजनी शिवा उपास्य स शिवाम् संध्याम् विषय-अन्तम् व्यगाहत

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
गच्छतस् गम् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
व्यपायाद् व्यपया pos=v,p=3,n=s,l=lan
रजनी रजनी pos=n,g=f,c=1,n=s
शिवा शिव pos=a,g=f,c=1,n=s
उपास्य उपास् pos=vi
तद् pos=n,g=m,c=1,n=s
शिवाम् शिव pos=a,g=f,c=2,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
विषय विषय pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
व्यगाहत विगाह् pos=v,p=3,n=s,l=lan