Original

स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा ।तं तमर्थमभिप्रेत्य ययौवाक्यमुदीरयन् ॥ १५ ॥

Segmented

स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरा तम् तम् अर्थम् अभिप्रेत्य ययौ वाक्यम् उदीरयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
ऐक्ष्वाकः ऐक्ष्वाक pos=n,g=m,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
मधुरया मधुर pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिप्रेत्य अभिप्रे pos=vi
ययौ या pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उदीरयन् उदीरय् pos=va,g=m,c=1,n=s,f=part