Original

नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने ।रतिर्ह्येषातुला लोके राजर्षिगणसंमता ॥ १४ ॥

Segmented

न अत्यर्थम् अभिकाङ्क्षामि मृगयाम् सरयू-वने रतिः ह्य् एषा अतुला लोके राजर्षि-गण-संमता

Analysis

Word Lemma Parse
pos=i
अत्यर्थम् अत्यर्थम् pos=i
अभिकाङ्क्षामि अभिकाङ्क्ष् pos=v,p=1,n=s,l=lat
मृगयाम् मृगया pos=n,g=f,c=2,n=s
सरयू सरयू pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
रतिः रति pos=n,g=f,c=1,n=s
ह्य् हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
अतुला अतुल pos=a,g=f,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
राजर्षि राजर्षि pos=n,comp=y
गण गण pos=n,comp=y
संमता सम्मन् pos=va,g=f,c=1,n=s,f=part