Original

सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः ।हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः ॥ १२ ॥

Segmented

सूत इत्य् एव च आभाष्य सारथिम् तम् अभीक्ष्णशः हंस-मत्त-स्वरः श्रीमान् उवाच पुरुष-ऋषभः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=8,n=s
इत्य् इति pos=i
एव एव pos=i
pos=i
आभाष्य आभाष् pos=vi
सारथिम् सारथि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभीक्ष्णशः अभीक्ष्णशस् pos=i
हंस हंस pos=n,comp=y
मत्त मद् pos=va,comp=y,f=part
स्वरः स्वर pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s