Original

गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः ।मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् ॥ १० ॥

Segmented

गोमतीम् च अपि अतिक्रम्य राघवः शीघ्र-गेभिः हयैः मयूर-हंस-अभिरुताम् ततार स्यन्दिकाम् नदीम्

Analysis

Word Lemma Parse
गोमतीम् गोमती pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अतिक्रम्य अतिक्रम् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
शीघ्र शीघ्र pos=a,comp=y
गेभिः pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
मयूर मयूर pos=n,comp=y
हंस हंस pos=n,comp=y
अभिरुताम् अभिरु pos=va,g=f,c=2,n=s,f=part
ततार तृ pos=v,p=3,n=s,l=lit
स्यन्दिकाम् स्यन्दिका pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s