Original

शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः ।आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ॥ ९ ॥

Segmented

शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य-कानन आपगाः च महा-अनूप सानुमन्तः च पर्वताः

Analysis

Word Lemma Parse
शोभयिष्यन्ति शोभय् pos=v,p=3,n=p,l=lrt
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
अटव्यो अटवी pos=n,g=f,c=1,n=p
रम्य रम्य pos=a,comp=y
कानन कानन pos=n,g=f,c=1,n=p
आपगाः आपगा pos=n,g=f,c=1,n=p
pos=i
महा महत् pos=a,comp=y
अनूप अनूप pos=n,g=f,c=1,n=p
सानुमन्तः सानुमत् pos=a,g=m,c=1,n=p
pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p