Original

आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च ।येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि ॥ ८ ॥

Segmented

आपगाः कृत-पुण्य ताः पद्मिन्यः च सरांसि च येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि

Analysis

Word Lemma Parse
आपगाः आपगा pos=n,g=f,c=1,n=p
कृत कृ pos=va,comp=y,f=part
पुण्य पुण्य pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
पद्मिन्यः पद्मिनी pos=n,g=f,c=1,n=p
pos=i
सरांसि सरस् pos=n,g=n,c=1,n=p
pos=i
येषु यद् pos=n,g=n,c=7,n=p
स्नास्यति स्ना pos=v,p=3,n=s,l=lrt
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
विगाह्य विगाह् pos=vi
सलिलम् सलिल pos=n,g=n,c=2,n=s
शुचि शुचि pos=a,g=n,c=2,n=s