Original

एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया ।योऽनुगच्छति काकुत्स्थं रामं परिचरन्वने ॥ ७ ॥

Segmented

एकः सत्-पुरुषः लोके लक्ष्मणः सह सीतया यो ऽनुगच्छति काकुत्स्थम् रामम् परिचरन् वने

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
पुरुषः पुरुष pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
परिचरन् परिचर् pos=va,g=m,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s