Original

किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा ।पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम् ॥ ६ ॥

Segmented

किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
गृहैः गृह pos=n,g=n,c=3,n=p
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
किम् pos=n,g=n,c=1,n=s
दारैः दार pos=n,g=m,c=3,n=p
किम् pos=n,g=n,c=1,n=s
धनेन धन pos=n,g=n,c=3,n=s
वा वा pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
वा वा pos=i
किम् pos=n,g=n,c=1,n=s
सुखैः सुख pos=n,g=n,c=3,n=p
वा वा pos=i
अपि अपि pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
राघवम् राघव pos=n,g=m,c=2,n=s