Original

गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम् ।व्यगर्हयन्तो दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान् ॥ ५ ॥

Segmented

गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम्

Analysis

Word Lemma Parse
गृहे गृह pos=n,g=m,c=7,n=s
गृहे गृह pos=n,g=m,c=7,n=s
रुदन्त्यः रुद् pos=va,g=f,c=1,n=p,f=part
pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
गृहम् गृह pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part