Original

नष्टं दृष्ट्वा नाभ्यनन्दन्विपुलं वा धनागमम् ।पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ ४ ॥

Segmented

नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन-आगमम् पुत्रम् प्रथम-जम् लब्ध्वा जननी न अभ्यनन्दत

Analysis

Word Lemma Parse
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
pos=i
अभ्यनन्दन् अभिनन्द् pos=v,p=3,n=p,l=lan
विपुलम् विपुल pos=a,g=m,c=2,n=s
वा वा pos=i
धन धन pos=n,comp=y
आगमम् आगम pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
प्रथम प्रथम pos=a,comp=y
जम् pos=a,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
जननी जननी pos=n,g=f,c=1,n=s
pos=i
अभ्यनन्दत अभिनन्द् pos=v,p=3,n=s,l=lan