Original

तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते ।विलप्य दीना रुरुदुर्विचेतसः सुतैर्हि तासामधिको हि सोऽभवत् ॥ २६ ॥

Segmented

तथा स्त्रियो राम-निमित्तम् आतुरा यथा सुते भ्रातरि वा विवासिते विलप्य दीना रुरुदुः विचेतसः सुतैः हि तासाम् अधिको हि सो ऽभवत्

Analysis

Word Lemma Parse
तथा तथा pos=i
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
राम राम pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
आतुरा आतुर pos=a,g=f,c=1,n=p
यथा यथा pos=i
सुते सुत pos=n,g=m,c=7,n=s
भ्रातरि भ्रातृ pos=n,g=m,c=7,n=s
वा वा pos=i
विवासिते विवासय् pos=va,g=m,c=7,n=s,f=part
विलप्य विलप् pos=vi
दीना दीन pos=a,g=f,c=1,n=p
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
विचेतसः विचेतस् pos=a,g=f,c=1,n=p
सुतैः सुत pos=n,g=m,c=3,n=p
हि हि pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
अधिको अधिक pos=a,g=m,c=1,n=s
हि हि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan