Original

तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ।चुक्रुशुर्भृशसंतप्ता मृत्योरिव भयागमे ॥ २५ ॥

Segmented

तास् तथा विलपन्त्यस् तु नगरे नागर-स्त्रियः चुक्रुशुः भृश-संतप्ताः मृत्योः इव भय-आगमे

Analysis

Word Lemma Parse
तास् तद् pos=n,g=f,c=1,n=p
तथा तथा pos=i
विलपन्त्यस् विलप् pos=va,g=f,c=1,n=p,f=part
तु तु pos=i
नगरे नगर pos=n,g=n,c=7,n=s
नागर नागर pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
भृश भृश pos=a,comp=y
संतप्ताः संतप् pos=va,g=f,c=1,n=p,f=part
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
इव इव pos=i
भय भय pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s