Original

मिथ्या प्रव्राजितो रामः सभार्यः सहलक्ष्मणः ।भरते संनिषृष्टाः स्मः सौनिके पशवो यथा ॥ २४ ॥

Segmented

मिथ्या प्रव्राजितो रामः स भार्यः सहलक्ष्मणः

Analysis

Word Lemma Parse
मिथ्या मिथ्या pos=i
प्रव्राजितो प्रव्राजय् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s