Original

ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः ।राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत ॥ २३ ॥

Segmented

ते विषम् पिबत आलोड्य क्षीण-पुण्याः सु दुर्गताः राघवम् वा अनुगच्छध्वम् अश्रुतिम् वा अपि गच्छत

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विषम् विष pos=n,g=n,c=2,n=s
पिबत पा pos=v,p=2,n=p,l=lot
आलोड्य आलोडय् pos=vi
क्षीण क्षि pos=va,comp=y,f=part
पुण्याः पुण्य pos=n,g=m,c=1,n=p
सु सु pos=i
दुर्गताः दुर्गत pos=a,g=m,c=1,n=p
राघवम् राघव pos=n,g=m,c=2,n=s
वा वा pos=i
अनुगच्छध्वम् अनुगम् pos=v,p=2,n=p,l=lot
अश्रुतिम् अश्रुति pos=n,g=f,c=2,n=s
वा वा pos=i
अपि अपि pos=i
गच्छत गम् pos=v,p=2,n=p,l=lot