Original

न हि प्रव्रजिते रामे जीविष्यति महीपतिः ।मृते दशरथे व्यक्तं विलोपस्तदनन्तरम् ॥ २२ ॥

Segmented

न हि प्रव्रजिते रामे जीविष्यति महीपतिः मृते दशरथे व्यक्तम् विलोपस् तद्-अनन्तरम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
प्रव्रजिते प्रव्रज् pos=va,g=m,c=7,n=s,f=part
रामे राम pos=n,g=m,c=7,n=s
जीविष्यति जीव् pos=v,p=3,n=s,l=lrt
महीपतिः महीपति pos=n,g=m,c=1,n=s
मृते मृ pos=va,g=m,c=7,n=s,f=part
दशरथे दशरथ pos=n,g=m,c=7,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
विलोपस् विलोप pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i