Original

या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा ।कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम् ॥ २१ ॥

Segmented

या पुत्रम् पार्थिव-इन्द्रस्य प्रवासयति निर्घृणा कस् ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट-चारिणीम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
प्रवासयति प्रवासय् pos=v,p=3,n=s,l=lat
निर्घृणा निर्घृण pos=a,g=f,c=1,n=s
कस् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
सुखम् सुखम् pos=i
जीवेद् जीव् pos=v,p=3,n=s,l=vidhilin
अधर्म्याम् अधर्म्य pos=a,g=f,c=2,n=s
दुष्ट दुष्ट pos=a,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s