Original

कैकेय्या न वयं राज्ये भृतका निवसेमहि ।जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे ॥ २० ॥

Segmented

कैकेय्या न वयम् राज्ये भृतका निवसेम हि जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे

Analysis

Word Lemma Parse
कैकेय्या कैकेयी pos=n,g=f,c=6,n=s
pos=i
वयम् मद् pos=n,g=,c=1,n=p
राज्ये राज्य pos=n,g=n,c=7,n=s
भृतका भृतक pos=n,g=m,c=1,n=p
निवसेम निवस् pos=v,p=1,n=p,l=vidhilin
हि हि pos=i
जीवन्त्या जीव् pos=va,g=f,c=6,n=s,f=part
जातु जातु pos=i
जीवन्त्यः जीव् pos=va,g=f,c=1,n=p,f=part
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
अपि अपि pos=i
शपामहे शप् pos=v,p=1,n=p,l=lat