Original

स्वं स्वं निलयमागम्य पुत्रदारैः समावृताः ।अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः ॥ २ ॥

Segmented

स्वम् स्वम् निलयम् आगम्य पुत्र-दारैः समावृताः अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित-आननाः

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
निलयम् निलय pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
पुत्र पुत्र pos=n,comp=y
दारैः दार pos=n,g=m,c=3,n=p
समावृताः समावृ pos=va,g=m,c=1,n=p,f=part
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
बाष्पेण बाष्प pos=n,g=m,c=3,n=s
पिहित पिधा pos=va,comp=y,f=part
आननाः आनन pos=n,g=m,c=1,n=p