Original

यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् ।कं सा परिहरेदन्यं कैकेयी कुलपांसनी ॥ १९ ॥

Segmented

यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य-कारणात् कम् सा परिहरेद् अन्यम् कैकेयी कुल-पांसना

Analysis

Word Lemma Parse
यया यद् pos=n,g=f,c=3,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
pos=i
त्यक्ताव् त्यज् pos=va,g=m,c=1,n=d,f=part
ऐश्वर्य ऐश्वर्य pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
कम् pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
परिहरेद् परिहृ pos=v,p=3,n=s,l=vidhilin
अन्यम् अन्य pos=n,g=m,c=2,n=s
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
कुल कुल pos=n,comp=y
पांसना पांसन pos=a,g=f,c=1,n=s