Original

कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत् ।न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥ १८ ॥

Segmented

कैकेय्या यदि चेद् राज्यम् स्याद् अधर्म्यम् अनाथ-वत् न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतो धनैः

Analysis

Word Lemma Parse
कैकेय्या कैकेयी pos=n,g=f,c=6,n=s
यदि यदि pos=i
चेद् चेद् pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अधर्म्यम् अधर्म्य pos=a,g=n,c=1,n=s
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
pos=i
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
जीवितेन जीवित pos=n,g=n,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
कुतो कुतस् pos=i
धनैः धन pos=n,g=n,c=3,n=p