Original

को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च ।संप्रीयेतामनोज्ञेन वासेन हृतचेतसा ॥ १७ ॥

Segmented

को न्व् अनेन अप्रतीतेन सोत्कण्ठित-जनेन च संप्रीयेत अमनोज्ञेन वासेन हृत-चेतसा

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
न्व् नु pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
अप्रतीतेन अप्रतीत pos=a,g=m,c=3,n=s
सोत्कण्ठित सोत्कण्ठित pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
pos=i
संप्रीयेत सम्प्री pos=v,p=3,n=s,l=vidhilin
अमनोज्ञेन अमनोज्ञ pos=a,g=m,c=3,n=s
वासेन वास pos=n,g=m,c=3,n=s
हृत हृ pos=va,comp=y,f=part
चेतसा चेतस् pos=n,g=m,c=3,n=s