Original

युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति ।सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥ १६ ॥

Segmented

युष्माकम् राघवो ऽरण्ये योगक्षेमम् विधास्यति सीता नारी-जनस्य अस्य योगक्षेमम् करिष्यति

Analysis

Word Lemma Parse
युष्माकम् त्वद् pos=n,g=,c=6,n=p
राघवो राघव pos=n,g=m,c=1,n=s
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
योगक्षेमम् योगक्षेम pos=n,g=n,c=2,n=s
विधास्यति विधा pos=v,p=3,n=s,l=lrt
सीता सीता pos=n,g=f,c=1,n=s
नारी नारी pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
योगक्षेमम् योगक्षेम pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt