Original

वयं परिचरिष्यामः सीतां यूयं तु राघवम् ।इति पौरस्त्रियो भर्तॄन्दुःखार्तास्तत्तदब्रुवन् ॥ १५ ॥

Segmented

वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् इति पौर-स्त्रियः भर्तॄन् दुःख-आर्त तत् तद् अब्रुवन्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
परिचरिष्यामः परिचर् pos=v,p=1,n=p,l=lrt
सीताम् सीता pos=n,g=f,c=2,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
तु तु pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
इति इति pos=i
पौर पौर pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
भर्तॄन् भर्तृ pos=n,g=m,c=2,n=p
दुःख दुःख pos=n,comp=y
आर्त आर्त pos=a,g=f,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan