Original

पुरा भवति नो दूरादनुगच्छाम राघवम् ।पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः ।स हि नाथो जनस्यास्य स गतिः स परायणम् ॥ १४ ॥

Segmented

पुरा भवति नो दूराद् अनुगच्छाम राघवम् पाद-छाया सुखा भर्तुस् तादृशस्य महात्मनः स हि नाथो जनस्य अस्य स गतिः स परायणम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
भवति भू pos=v,p=3,n=s,l=lat
नो मद् pos=n,g=,c=6,n=p
दूराद् दूर pos=a,g=n,c=5,n=s
अनुगच्छाम अनुगम् pos=v,p=1,n=p,l=lot
राघवम् राघव pos=n,g=m,c=2,n=s
पाद पाद pos=n,comp=y
छाया छाया pos=n,g=f,c=1,n=s
सुखा सुख pos=a,g=f,c=1,n=s
भर्तुस् भर्तृ pos=n,g=m,c=6,n=s
तादृशस्य तादृश pos=a,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
नाथो नाथ pos=n,g=m,c=1,n=s
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s