Original

यत्र रामो भयं नात्र नास्ति तत्र पराभवः ।स हि शूरो महाबाहुः पुत्रो दशरथस्य च ॥ १३ ॥

Segmented

यत्र रामो भयम् न अत्र न अस्ति तत्र पराभवः स हि शूरो महा-बाहुः पुत्रो दशरथस्य च

Analysis

Word Lemma Parse
यत्र यत्र pos=i
रामो राम pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
पराभवः पराभव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
शूरो शूर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i