Original

विचित्रकुसुमापीडा बहुमञ्जरिधारिणः ।अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम् ॥ ११ ॥

Segmented

विचित्र-कुसुम-आपीडाः बहु-मञ्जरी-धारिणः अकाले च अपि मुख्यानि पुष्पाणि च फलानि च दर्शयिष्यन्त्य् अनुक्रोशाद् गिरयो रामम् आगतम्

Analysis

Word Lemma Parse
विचित्र विचित्र pos=a,comp=y
कुसुम कुसुम pos=n,comp=y
आपीडाः आपीड pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
मञ्जरी मञ्जरी pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p
अकाले अकाल pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
मुख्यानि मुख्य pos=a,g=n,c=2,n=p
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
pos=i
दर्शयिष्यन्त्य् दर्शय् pos=v,p=3,n=p,l=lrt
अनुक्रोशाद् अनुक्रोश pos=n,g=m,c=5,n=s
गिरयो गिरि pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part