Original

काननं वापि शैलं वा यं रामोऽभिगमिष्यति ।प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ॥ १० ॥

Segmented

काननम् वा अपि शैलम् वा यम् रामो ऽभिगमिष्यति प्रिय-अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्त्य् अनर्चितुम्

Analysis

Word Lemma Parse
काननम् कानन pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
शैलम् शैल pos=n,g=m,c=2,n=s
वा वा pos=i
यम् यद् pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
ऽभिगमिष्यति अभिगम् pos=v,p=3,n=s,l=lrt
प्रिय प्रिय pos=a,comp=y
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
इव इव pos=i
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शक्ष्यन्त्य् शक् pos=v,p=3,n=p,l=lrt
अनर्चितुम् अनर्चितुम् pos=i