Original

ततो मार्गानुसारेण गत्वा किंचित्क्षणं पुनः ।मार्गनाशाद्विषादेन महता समभिप्लुतः ॥ ३१ ॥

Segmented

ततो मार्ग-अनुसारेण गत्वा किंचित् क्षणम् पुनः मार्ग-नाशात् विषादेन महता समभिप्लुतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मार्ग मार्ग pos=n,comp=y
अनुसारेण अनुसार pos=n,g=m,c=3,n=s
गत्वा गम् pos=vi
किंचित् कश्चित् pos=n,g=n,c=2,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
मार्ग मार्ग pos=n,comp=y
नाशात् नाश pos=n,g=m,c=5,n=s
विषादेन विषाद pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
समभिप्लुतः समभिप्लु pos=va,g=m,c=1,n=s,f=part