Original

रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः ।प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥ २६ ॥

Segmented

रामस्य वचनम् श्रुत्वा तथा चक्रे स सारथिः प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत्

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तथा तथा pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
प्रत्यागम्य प्रत्यागम् pos=vi
pos=i
रामस्य राम pos=n,g=m,c=6,n=s
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
प्रत्यवेदयत् प्रतिवेदय् pos=v,p=3,n=s,l=lan