Original

मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनः ।यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥ २५ ॥

Segmented

यथा न विद्युः पौरा माम् तथा कुरु समाहितः

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
विद्युः विद् pos=v,p=3,n=p,l=vidhilin
पौरा पौर pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
समाहितः समाहित pos=a,g=m,c=1,n=s