Original

स हि राजगुणैर्युक्तो युवराजः समीक्षितः ।अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् ॥ ९ ॥

Segmented

स हि राज-गुणैः युक्तो युवराजः समीक्षितः अपि च अपि मया शिष्टैः कार्यम् वो भर्तृ-शासनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
राज राजन् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
युवराजः युवराज pos=n,g=m,c=1,n=s
समीक्षितः समीक्ष् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
pos=i
अपि अपि pos=i
मया मद् pos=n,g=,c=3,n=s
शिष्टैः शास् pos=va,g=m,c=3,n=p,f=part
कार्यम् कृ pos=va,g=m,c=2,n=s,f=krtya
वो त्वद् pos=n,g=,c=6,n=p
भर्तृ भर्तृ pos=n,comp=y
शासनम् शासन pos=n,g=n,c=1,n=s