Original

ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः ।अनुरूपः स वो भर्ता भविष्यति भयापहः ॥ ८ ॥

Segmented

ज्ञान-वृद्धः वयः-बालः मृदुः वीर्य-गुण-अन्वितः अनुरूपः स वो भर्ता भविष्यति भय-अपहः

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
वृद्धः वृध् pos=va,g=m,c=1,n=s,f=part
वयः वयस् pos=n,comp=y
बालः बाल pos=a,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
वीर्य वीर्य pos=n,comp=y
गुण गुण pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
अनुरूपः अनुरूप pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
भर्ता भर्तृ pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
भय भय pos=n,comp=y
अपहः अपह pos=a,g=m,c=1,n=s