Original

स हि कल्याण चारित्रः कैकेय्यानन्दवर्धनः ।करिष्यति यथावद्वः प्रियाणि च हितानि च ॥ ७ ॥

Segmented

स हि कल्याण-चारित्रः कैकेयी-आनन्द-वर्धनः करिष्यति यथावद् वः प्रियाणि च हितानि च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
कल्याण कल्याण pos=a,comp=y
चारित्रः चारित्र pos=n,g=m,c=1,n=s
कैकेयी कैकेयी pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
यथावद् यथावत् pos=i
वः त्वद् pos=n,g=,c=6,n=p
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
pos=i
हितानि हित pos=a,g=n,c=2,n=p
pos=i