Original

या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् ।मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् ॥ ६ ॥

Segmented

या प्रीतिः बहु-मानः च मय्य् अयोध्या-निवासिनाम् मद्-प्रिय-अर्थम् विशेषेण भरते सा निवेश्यताम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
बहु बहु pos=a,comp=y
मानः मान pos=n,g=m,c=1,n=s
pos=i
मय्य् मद् pos=n,g=,c=7,n=s
अयोध्या अयोध्या pos=n,comp=y
निवासिनाम् निवासिन् pos=a,g=m,c=6,n=p
मद् मद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विशेषेण विशेषेण pos=i
भरते भरत pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
निवेश्यताम् निवेशय् pos=v,p=3,n=s,l=lot