Original

अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव ।उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव ॥ ५ ॥

Segmented

अवेक्षमाणः स स्नेहम् चक्षुषा प्रपिबन्न् इव उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव

Analysis

Word Lemma Parse
अवेक्षमाणः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
स्नेहम् स्नेह pos=n,g=n,c=2,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
प्रपिबन्न् प्रपा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
ताः तद् pos=n,g=f,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p
स्वाः स्व pos=a,g=f,c=2,n=p
प्रजा प्रजा pos=n,g=f,c=2,n=p
इव इव pos=i