Original

स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा ।कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥ ४ ॥

Segmented

स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा कुर्वाणः पितरम् सत्यम् वनम् एव अन्वपद्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
याच्यमानः याच् pos=va,g=m,c=1,n=s,f=part
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
स्वाभिः स्व pos=a,g=f,c=3,n=p
प्रकृतिभिस् प्रकृति pos=n,g=f,c=3,n=p
तदा तदा pos=i
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
सत्यम् सत्य pos=a,g=m,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan