Original

एवं विक्रोशतां तेषां द्विजातीनां निवर्तने ।ददृशे तमसा तत्र वारयन्तीव राघवम् ॥ ३० ॥

Segmented

एवम् विक्रोशताम् तेषाम् द्विजातीनाम् निवर्तने ददृशे तमसा तत्र वारयन्ति इव राघवम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विक्रोशताम् विक्रुश् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
निवर्तने निवर्तन pos=n,g=n,c=7,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
तमसा तमस् pos=n,g=n,c=3,n=s
तत्र तत्र pos=i
वारयन्ति वारय् pos=v,p=3,n=p,l=lat
इव इव pos=i
राघवम् राघव pos=n,g=m,c=2,n=s