Original

निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः ।पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् ॥ २९ ॥

Segmented

निश्चेष्ट-आहार-संचाराः वृक्ष-एक-स्थान-विष्ठिताः पक्षिणो ऽपि प्रयाचन्ते सर्व-भूत-अनुकम्पिनम्

Analysis

Word Lemma Parse
निश्चेष्ट निश्चेष्ट pos=a,comp=y
आहार आहार pos=n,comp=y
संचाराः संचार pos=n,g=m,c=1,n=p
वृक्ष वृक्ष pos=n,comp=y
एक एक pos=n,comp=y
स्थान स्थान pos=n,comp=y
विष्ठिताः विष्ठा pos=va,g=m,c=1,n=p,f=part
पक्षिणो पक्षिन् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
प्रयाचन्ते प्रयाच् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अनुकम्पिनम् अनुकम्पिन् pos=a,g=m,c=2,n=s