Original

अनुगंतुमशक्तास्त्वां मूलैरुद्धृतवेगिभिः ।उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ॥ २८ ॥

Segmented

अनुगन्तुम् अशक्तास् त्वाम् मूलैः उद्धृत-वेगिन् उन्नता वायु-वेगेन विक्रोशन्ति इव पादपाः

Analysis

Word Lemma Parse
अनुगन्तुम् अनुगम् pos=vi
अशक्तास् अशक्त pos=a,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
मूलैः मूल pos=n,g=n,c=3,n=p
उद्धृत उद्धृ pos=va,comp=y,f=part
वेगिन् वेगिन् pos=a,g=n,c=3,n=p
उन्नता उन्नम् pos=va,g=m,c=1,n=p,f=part
वायु वायु pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
विक्रोशन्ति विक्रुश् pos=v,p=3,n=p,l=lat
इव इव pos=i
पादपाः पादप pos=n,g=m,c=1,n=p