Original

बहूनां वितता यज्ञा द्विजानां य इहागताः ।तेषां समाप्तिरायत्ता तव वत्स निवर्तने ॥ २६ ॥

Segmented

बहूनाम् वितता यज्ञा द्विजानाम् य इह आगताः तेषाम् समाप्तिः आयत्ता तव वत्स निवर्तने

Analysis

Word Lemma Parse
बहूनाम् बहु pos=a,g=m,c=6,n=p
वितता वितन् pos=va,g=m,c=1,n=p,f=part
यज्ञा यज्ञ pos=n,g=m,c=1,n=p
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
यद् pos=n,g=m,c=1,n=p
इह इह pos=i
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
समाप्तिः समाप्ति pos=n,g=f,c=1,n=s
आयत्ता आयत् pos=va,g=f,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
निवर्तने निवर्तन pos=n,g=n,c=7,n=s