Original

न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः ।त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममवेक्षितुम् ॥ २४ ॥

Segmented

न पुनः निश्चयः कार्यस् त्वद्-गतौ सु कृता मतिः त्वयि धर्म-व्यपेक्षे तु किम् स्याद् धर्मम् अवेक्षितुम्

Analysis

Word Lemma Parse
pos=i
पुनः पुनर् pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s
कार्यस् कृ pos=va,g=m,c=1,n=s,f=krtya
त्वद् त्वद् pos=n,comp=y
गतौ गति pos=n,g=f,c=7,n=s
सु सु pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
धर्म धर्म pos=n,comp=y
व्यपेक्षे व्यपेक्षा pos=n,g=m,c=7,n=s
तु तु pos=i
किम् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवेक्षितुम् अवेक्ष् pos=vi