Original

हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम् ।वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥ २३ ॥

Segmented

हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परम् धनम् वत्स्यन्त्य् अपि गृहेष्व् एव दाराः चारित्र-रक्षिताः

Analysis

Word Lemma Parse
हृदयेष्व् हृदय pos=n,g=n,c=7,n=p
अवतिष्ठन्ते अवस्था pos=v,p=3,n=p,l=lat
वेदा वेद pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
नः मद् pos=n,g=,c=6,n=p
परम् पर pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
वत्स्यन्त्य् वस् pos=v,p=3,n=p,l=lrt
अपि अपि pos=i
गृहेष्व् गृह pos=n,g=m,c=7,n=p
एव एव pos=i
दाराः दार pos=n,g=m,c=1,n=p
चारित्र चारित्र pos=n,comp=y
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part