Original

या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी ।त्वत्कृते सा कृता वत्स वनवासानुसारिणी ॥ २२ ॥

Segmented

या हि नः सततम् बुद्धिः वेद-मन्त्र-अनुसारिणी त्वद्-कृते सा कृता वत्स वन-वास-अनुसारिणी

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
सततम् सततम् pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
वेद वेद pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
अनुसारिणी अनुसारिन् pos=a,g=f,c=1,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
सा तद् pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
वत्स वत्स pos=n,g=m,c=8,n=s
वन वन pos=n,comp=y
वास वास pos=n,comp=y
अनुसारिणी अनुसारिन् pos=a,g=f,c=1,n=s