Original

निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजिनि ।नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ॥ २ ॥

Segmented

न एव ते संन्यवर्तन्त रामस्य अनुगताः रथम्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
संन्यवर्तन्त संनिवृत् pos=v,p=3,n=p,l=lan
रामस्य राम pos=n,g=m,c=6,n=s
अनुगताः अनुगम् pos=va,g=m,c=1,n=p,f=part
रथम् रथ pos=n,g=m,c=2,n=s