Original

ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति ।द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी ॥ १९ ॥

Segmented

ब्राह्मण्यम् कृत्स्नम् एतत् त्वाम् ब्रह्मण्यम् अनुगच्छति द्विज-स्कन्ध-अधिरूढाः त्वाम् अग्नयो ऽप्य् अनुयान्त्य् अमी

Analysis

Word Lemma Parse
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
ब्रह्मण्यम् ब्रह्मण्य pos=a,g=m,c=2,n=s
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
द्विज द्विज pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
अधिरूढाः अधिरुह् pos=va,g=m,c=1,n=p,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
अग्नयो अग्नि pos=n,g=m,c=1,n=p
ऽप्य् अपि pos=i
अनुयान्त्य् अनुया pos=v,p=3,n=p,l=lat
अमी अदस् pos=n,g=m,c=1,n=p