Original

गच्छन्तमेव तं दृष्ट्वा रामं संभ्रान्तमानसाः ।ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः ॥ १८ ॥

Segmented

गच्छन्तम् एव तम् दृष्ट्वा रामम् सम्भ्रम्-मानसाः ऊचुः परम-संतप्ताः रामम् वाक्यम् इदम् द्विजाः

Analysis

Word Lemma Parse
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
संतप्ताः संतप् pos=va,g=m,c=1,n=p,f=part
रामम् राम pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p